E 156-7(3) Kajjalavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/7
Title: Kajjalavidhi
Dimensions: 18.5 x 10.2 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 156-7 Inventory No. 19876

Title Kajjalavidhi

Author Śrīkaṇṭha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State Complete and undamaged

Size 18.5 x10.2 cm

Lines per Folio 6 and 9

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2612

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha kajjalalakṣaṇam āha ||

śrīkaṃṭha uvāca ||      

śṛṇu devi pravakṣyāmi kajjalasya tu lakṣaṇam ||

lakṣaṇaṃ (sūtrabhāṇḍānāṃ) kajjalasya tu lakṣaṇam ||

bhāṃḍaṃ tu trividhaṃ proktaṃ tāmraṃ kauśaṃ ca mṛrāmayam ||

sudṛḍhaṃ vartulaṃ śuddhaṃ bhinnaṃ chin[[naṃ]] vivarjitaṃ ||

kārpāsatantunavakaṃ navasaṃyojya varttikām ||

tilatailasasikte vahniṃ prajvālayet sudhī (!) ||

bhāṇḍodare likhed yaṃtraṃ trikoṇaṃ vṛttisaṃyutaṃ ||       (x.4a:1-b:4)                            

End

aśubhasya phalaṃ cihnaṃ pravakṣyāmi śṛṇu priye ||

(bahv aṃjane) bhaved rogi(!) (virāge)ca prajākṣayaṃ ||

khaṃḍāñjane vittanāśaḥ śūnye tu maraṇaṃ druvam ||

trutite(!) sphuṭite bhāḍe rājyanāśasamaphalam ||

akasmāt (prasmite) dīpe mahāduḥkhakulakṣayam ||

etāny aśubhacihnāni śāṃtiṃ kuryyād vicakṣaṇaiḥ ||

ayutaṃ (gat) maṃtreṇajapaṃ kṛtvā samāpya ca ||

ācāryaṃ toṣayetd devi brāhmaṇāṃ(!) bhajayet sudhī(!) ||

āgamoktavidhānena cakrapūjāṃ samācaret ||

iti te kathitaṃ devi kim anyac chrotum icchasi || || (x.7a:3-9 )

Colophon

iti śrīcaṃdrodayāvatāre śrīkaṇṭhaproktaṃ(!) kajjalavidhi(!) samāptam(!)

                                                                                                   (x.7a:9)

Microfilm Details

Reel No. E 156/7

Date of Filming 22-12-1976

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-06-2003

Bibliography